A 92-20 Pāṇḍavagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 92/20
Title: Pāṇḍavagītā
Dimensions: 20 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1350
Remarks:


Reel No. A 92-20 Inventory No. 52306

Title Pāṇḍavagītā

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.0 cm

Folios 11

Lines per Folio 7

Foliation figures in upper left-hand and lower right-hand margin of the verso, pā. gī. and harī

Date of Copying ŚS 1725 VS 1860 pauṣakṛṣṇa 6 ravivāra

Place of Deposit NAK

Accession No. 1/1350

Manuscript Features

Scribal errors

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pāṇḍa (!) uvāca ||

prahlādanāradaparāsa(2)rapuṇḍarīka-

vyāsāṃbari (!)ṣaśukasaunakabhīṣmakādyān ||

rukmāṃ(3)gadārjunavaśiṣṭavibhī[[ṣa]]ṇādyān (!)

etān ahaṃ paramabhāgava(4)tān namāmī (!) || 1 ||

lomaharṣa[[ṇa]] uvāca ||

dharmmo vivarddhati yudhi(5)ṣṭhirakīrttanena

pāpaṃ praṇaśyati vṛkodarakīrttanena

śatrur vi(6)naśyati dhanaṃjayakīrttanena

mādrīsutau kathayatāṃ na bhavaṃti (7) rogā (!) || 2 || (fol. 1v1–7)

End

sanatkumāra uvāca ||

yasya haste gadācakraṃ garuḍo yasya vāhanaṃ ||

śaṃkhacakragadāpadmaḥ sa me viṣṇuḥ prasīdatu || 70 ||

yaḥ paṭhet prātar utthāya vaiṣṇavastotram uttamaṃ ||

sarvapāpavinirmukto viṣṇuloke sa gachati (!) || 71 ||

dharmmārthakāmamokṣārthaṃ pāṇḍavai (!) parikīrttitaṃ || 72 || (fol. 11r6–11v3)

Colophon

iti śrīpāṇdavakṛtaṃ saṃpūṇaṃ (!) (4)svasti śrīsāke 1725 samvat 1860 sāla miti pauṣamāse kṛṣṇa(5)pakṣe ṣaṣṭimyām (!) tīthai (!) ādityavāsare aśleṣāyoge || ||

(6)kaṣṭena liṣitaṃ granthaṃ yatnena paripālaye (!)

murṣa haste na dātavyaṃ (7) akṣaraṃ pustaka bhraṣṭāṃ || (!)

yadi suddho masuddho vā mama doṣo nadi– (!) (fol. 11v3–7)

Microfilm Details

Reel No. A 92/20

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-06-2005

Bibliography